Declension table of ?viṣayasaṅgaja

Deva

NeuterSingularDualPlural
Nominativeviṣayasaṅgajam viṣayasaṅgaje viṣayasaṅgajāni
Vocativeviṣayasaṅgaja viṣayasaṅgaje viṣayasaṅgajāni
Accusativeviṣayasaṅgajam viṣayasaṅgaje viṣayasaṅgajāni
Instrumentalviṣayasaṅgajena viṣayasaṅgajābhyām viṣayasaṅgajaiḥ
Dativeviṣayasaṅgajāya viṣayasaṅgajābhyām viṣayasaṅgajebhyaḥ
Ablativeviṣayasaṅgajāt viṣayasaṅgajābhyām viṣayasaṅgajebhyaḥ
Genitiveviṣayasaṅgajasya viṣayasaṅgajayoḥ viṣayasaṅgajānām
Locativeviṣayasaṅgaje viṣayasaṅgajayoḥ viṣayasaṅgajeṣu

Compound viṣayasaṅgaja -

Adverb -viṣayasaṅgajam -viṣayasaṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria