Declension table of ?viṣayasaṅgaja

Deva

MasculineSingularDualPlural
Nominativeviṣayasaṅgajaḥ viṣayasaṅgajau viṣayasaṅgajāḥ
Vocativeviṣayasaṅgaja viṣayasaṅgajau viṣayasaṅgajāḥ
Accusativeviṣayasaṅgajam viṣayasaṅgajau viṣayasaṅgajān
Instrumentalviṣayasaṅgajena viṣayasaṅgajābhyām viṣayasaṅgajaiḥ viṣayasaṅgajebhiḥ
Dativeviṣayasaṅgajāya viṣayasaṅgajābhyām viṣayasaṅgajebhyaḥ
Ablativeviṣayasaṅgajāt viṣayasaṅgajābhyām viṣayasaṅgajebhyaḥ
Genitiveviṣayasaṅgajasya viṣayasaṅgajayoḥ viṣayasaṅgajānām
Locativeviṣayasaṅgaje viṣayasaṅgajayoḥ viṣayasaṅgajeṣu

Compound viṣayasaṅgaja -

Adverb -viṣayasaṅgajam -viṣayasaṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria