Declension table of ?viṣayasaṅga

Deva

MasculineSingularDualPlural
Nominativeviṣayasaṅgaḥ viṣayasaṅgau viṣayasaṅgāḥ
Vocativeviṣayasaṅga viṣayasaṅgau viṣayasaṅgāḥ
Accusativeviṣayasaṅgam viṣayasaṅgau viṣayasaṅgān
Instrumentalviṣayasaṅgena viṣayasaṅgābhyām viṣayasaṅgaiḥ viṣayasaṅgebhiḥ
Dativeviṣayasaṅgāya viṣayasaṅgābhyām viṣayasaṅgebhyaḥ
Ablativeviṣayasaṅgāt viṣayasaṅgābhyām viṣayasaṅgebhyaḥ
Genitiveviṣayasaṅgasya viṣayasaṅgayoḥ viṣayasaṅgānām
Locativeviṣayasaṅge viṣayasaṅgayoḥ viṣayasaṅgeṣu

Compound viṣayasaṅga -

Adverb -viṣayasaṅgam -viṣayasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria