Declension table of ?viṣayapravaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣayapravaṇam viṣayapravaṇe viṣayapravaṇāni
Vocativeviṣayapravaṇa viṣayapravaṇe viṣayapravaṇāni
Accusativeviṣayapravaṇam viṣayapravaṇe viṣayapravaṇāni
Instrumentalviṣayapravaṇena viṣayapravaṇābhyām viṣayapravaṇaiḥ
Dativeviṣayapravaṇāya viṣayapravaṇābhyām viṣayapravaṇebhyaḥ
Ablativeviṣayapravaṇāt viṣayapravaṇābhyām viṣayapravaṇebhyaḥ
Genitiveviṣayapravaṇasya viṣayapravaṇayoḥ viṣayapravaṇānām
Locativeviṣayapravaṇe viṣayapravaṇayoḥ viṣayapravaṇeṣu

Compound viṣayapravaṇa -

Adverb -viṣayapravaṇam -viṣayapravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria