Declension table of ?viṣayapravaṇa

Deva

MasculineSingularDualPlural
Nominativeviṣayapravaṇaḥ viṣayapravaṇau viṣayapravaṇāḥ
Vocativeviṣayapravaṇa viṣayapravaṇau viṣayapravaṇāḥ
Accusativeviṣayapravaṇam viṣayapravaṇau viṣayapravaṇān
Instrumentalviṣayapravaṇena viṣayapravaṇābhyām viṣayapravaṇaiḥ viṣayapravaṇebhiḥ
Dativeviṣayapravaṇāya viṣayapravaṇābhyām viṣayapravaṇebhyaḥ
Ablativeviṣayapravaṇāt viṣayapravaṇābhyām viṣayapravaṇebhyaḥ
Genitiveviṣayapravaṇasya viṣayapravaṇayoḥ viṣayapravaṇānām
Locativeviṣayapravaṇe viṣayapravaṇayoḥ viṣayapravaṇeṣu

Compound viṣayapravaṇa -

Adverb -viṣayapravaṇam -viṣayapravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria