Declension table of viṣayapati

Deva

MasculineSingularDualPlural
Nominativeviṣayapatiḥ viṣayapatī viṣayapatayaḥ
Vocativeviṣayapate viṣayapatī viṣayapatayaḥ
Accusativeviṣayapatim viṣayapatī viṣayapatīn
Instrumentalviṣayapatinā viṣayapatibhyām viṣayapatibhiḥ
Dativeviṣayapataye viṣayapatibhyām viṣayapatibhyaḥ
Ablativeviṣayapateḥ viṣayapatibhyām viṣayapatibhyaḥ
Genitiveviṣayapateḥ viṣayapatyoḥ viṣayapatīnām
Locativeviṣayapatau viṣayapatyoḥ viṣayapatiṣu

Compound viṣayapati -

Adverb -viṣayapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria