Declension table of ?viṣayapathaka

Deva

MasculineSingularDualPlural
Nominativeviṣayapathakaḥ viṣayapathakau viṣayapathakāḥ
Vocativeviṣayapathaka viṣayapathakau viṣayapathakāḥ
Accusativeviṣayapathakam viṣayapathakau viṣayapathakān
Instrumentalviṣayapathakena viṣayapathakābhyām viṣayapathakaiḥ viṣayapathakebhiḥ
Dativeviṣayapathakāya viṣayapathakābhyām viṣayapathakebhyaḥ
Ablativeviṣayapathakāt viṣayapathakābhyām viṣayapathakebhyaḥ
Genitiveviṣayapathakasya viṣayapathakayoḥ viṣayapathakānām
Locativeviṣayapathake viṣayapathakayoḥ viṣayapathakeṣu

Compound viṣayapathaka -

Adverb -viṣayapathakam -viṣayapathakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria