Declension table of ?viṣayaparāṅmukhā

Deva

FeminineSingularDualPlural
Nominativeviṣayaparāṅmukhā viṣayaparāṅmukhe viṣayaparāṅmukhāḥ
Vocativeviṣayaparāṅmukhe viṣayaparāṅmukhe viṣayaparāṅmukhāḥ
Accusativeviṣayaparāṅmukhām viṣayaparāṅmukhe viṣayaparāṅmukhāḥ
Instrumentalviṣayaparāṅmukhayā viṣayaparāṅmukhābhyām viṣayaparāṅmukhābhiḥ
Dativeviṣayaparāṅmukhāyai viṣayaparāṅmukhābhyām viṣayaparāṅmukhābhyaḥ
Ablativeviṣayaparāṅmukhāyāḥ viṣayaparāṅmukhābhyām viṣayaparāṅmukhābhyaḥ
Genitiveviṣayaparāṅmukhāyāḥ viṣayaparāṅmukhayoḥ viṣayaparāṅmukhāṇām
Locativeviṣayaparāṅmukhāyām viṣayaparāṅmukhayoḥ viṣayaparāṅmukhāsu

Adverb -viṣayaparāṅmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria