Declension table of ?viṣayaparāṅmukha

Deva

NeuterSingularDualPlural
Nominativeviṣayaparāṅmukham viṣayaparāṅmukhe viṣayaparāṅmukhāṇi
Vocativeviṣayaparāṅmukha viṣayaparāṅmukhe viṣayaparāṅmukhāṇi
Accusativeviṣayaparāṅmukham viṣayaparāṅmukhe viṣayaparāṅmukhāṇi
Instrumentalviṣayaparāṅmukheṇa viṣayaparāṅmukhābhyām viṣayaparāṅmukhaiḥ
Dativeviṣayaparāṅmukhāya viṣayaparāṅmukhābhyām viṣayaparāṅmukhebhyaḥ
Ablativeviṣayaparāṅmukhāt viṣayaparāṅmukhābhyām viṣayaparāṅmukhebhyaḥ
Genitiveviṣayaparāṅmukhasya viṣayaparāṅmukhayoḥ viṣayaparāṅmukhāṇām
Locativeviṣayaparāṅmukhe viṣayaparāṅmukhayoḥ viṣayaparāṅmukheṣu

Compound viṣayaparāṅmukha -

Adverb -viṣayaparāṅmukham -viṣayaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria