Declension table of ?viṣayaparāṅmukha

Deva

MasculineSingularDualPlural
Nominativeviṣayaparāṅmukhaḥ viṣayaparāṅmukhau viṣayaparāṅmukhāḥ
Vocativeviṣayaparāṅmukha viṣayaparāṅmukhau viṣayaparāṅmukhāḥ
Accusativeviṣayaparāṅmukham viṣayaparāṅmukhau viṣayaparāṅmukhān
Instrumentalviṣayaparāṅmukheṇa viṣayaparāṅmukhābhyām viṣayaparāṅmukhaiḥ viṣayaparāṅmukhebhiḥ
Dativeviṣayaparāṅmukhāya viṣayaparāṅmukhābhyām viṣayaparāṅmukhebhyaḥ
Ablativeviṣayaparāṅmukhāt viṣayaparāṅmukhābhyām viṣayaparāṅmukhebhyaḥ
Genitiveviṣayaparāṅmukhasya viṣayaparāṅmukhayoḥ viṣayaparāṅmukhāṇām
Locativeviṣayaparāṅmukhe viṣayaparāṅmukhayoḥ viṣayaparāṅmukheṣu

Compound viṣayaparāṅmukha -

Adverb -viṣayaparāṅmukham -viṣayaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria