Declension table of ?viṣayanirati

Deva

FeminineSingularDualPlural
Nominativeviṣayaniratiḥ viṣayaniratī viṣayaniratayaḥ
Vocativeviṣayanirate viṣayaniratī viṣayaniratayaḥ
Accusativeviṣayaniratim viṣayaniratī viṣayaniratīḥ
Instrumentalviṣayaniratyā viṣayaniratibhyām viṣayaniratibhiḥ
Dativeviṣayaniratyai viṣayanirataye viṣayaniratibhyām viṣayaniratibhyaḥ
Ablativeviṣayaniratyāḥ viṣayanirateḥ viṣayaniratibhyām viṣayaniratibhyaḥ
Genitiveviṣayaniratyāḥ viṣayanirateḥ viṣayaniratyoḥ viṣayaniratīnām
Locativeviṣayaniratyām viṣayaniratau viṣayaniratyoḥ viṣayaniratiṣu

Compound viṣayanirati -

Adverb -viṣayanirati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria