Declension table of ?viṣayalolupā

Deva

FeminineSingularDualPlural
Nominativeviṣayalolupā viṣayalolupe viṣayalolupāḥ
Vocativeviṣayalolupe viṣayalolupe viṣayalolupāḥ
Accusativeviṣayalolupām viṣayalolupe viṣayalolupāḥ
Instrumentalviṣayalolupayā viṣayalolupābhyām viṣayalolupābhiḥ
Dativeviṣayalolupāyai viṣayalolupābhyām viṣayalolupābhyaḥ
Ablativeviṣayalolupāyāḥ viṣayalolupābhyām viṣayalolupābhyaḥ
Genitiveviṣayalolupāyāḥ viṣayalolupayoḥ viṣayalolupānām
Locativeviṣayalolupāyām viṣayalolupayoḥ viṣayalolupāsu

Adverb -viṣayalolupam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria