Declension table of viṣayaka

Deva

MasculineSingularDualPlural
Nominativeviṣayakaḥ viṣayakau viṣayakāḥ
Vocativeviṣayaka viṣayakau viṣayakāḥ
Accusativeviṣayakam viṣayakau viṣayakān
Instrumentalviṣayakeṇa viṣayakābhyām viṣayakaiḥ viṣayakebhiḥ
Dativeviṣayakāya viṣayakābhyām viṣayakebhyaḥ
Ablativeviṣayakāt viṣayakābhyām viṣayakebhyaḥ
Genitiveviṣayakasya viṣayakayoḥ viṣayakāṇām
Locativeviṣayake viṣayakayoḥ viṣayakeṣu

Compound viṣayaka -

Adverb -viṣayakam -viṣayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria