Declension table of ?viṣayajñāna

Deva

NeuterSingularDualPlural
Nominativeviṣayajñānam viṣayajñāne viṣayajñānāni
Vocativeviṣayajñāna viṣayajñāne viṣayajñānāni
Accusativeviṣayajñānam viṣayajñāne viṣayajñānāni
Instrumentalviṣayajñānena viṣayajñānābhyām viṣayajñānaiḥ
Dativeviṣayajñānāya viṣayajñānābhyām viṣayajñānebhyaḥ
Ablativeviṣayajñānāt viṣayajñānābhyām viṣayajñānebhyaḥ
Genitiveviṣayajñānasya viṣayajñānayoḥ viṣayajñānānām
Locativeviṣayajñāne viṣayajñānayoḥ viṣayajñāneṣu

Compound viṣayajñāna -

Adverb -viṣayajñānam -viṣayajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria