Declension table of ?viṣayajña

Deva

MasculineSingularDualPlural
Nominativeviṣayajñaḥ viṣayajñau viṣayajñāḥ
Vocativeviṣayajña viṣayajñau viṣayajñāḥ
Accusativeviṣayajñam viṣayajñau viṣayajñān
Instrumentalviṣayajñena viṣayajñābhyām viṣayajñaiḥ viṣayajñebhiḥ
Dativeviṣayajñāya viṣayajñābhyām viṣayajñebhyaḥ
Ablativeviṣayajñāt viṣayajñābhyām viṣayajñebhyaḥ
Genitiveviṣayajñasya viṣayajñayoḥ viṣayajñānām
Locativeviṣayajñe viṣayajñayoḥ viṣayajñeṣu

Compound viṣayajña -

Adverb -viṣayajñam -viṣayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria