Declension table of viṣayaiṣin

Deva

NeuterSingularDualPlural
Nominativeviṣayaiṣi viṣayaiṣiṇī viṣayaiṣīṇi
Vocativeviṣayaiṣin viṣayaiṣi viṣayaiṣiṇī viṣayaiṣīṇi
Accusativeviṣayaiṣi viṣayaiṣiṇī viṣayaiṣīṇi
Instrumentalviṣayaiṣiṇā viṣayaiṣibhyām viṣayaiṣibhiḥ
Dativeviṣayaiṣiṇe viṣayaiṣibhyām viṣayaiṣibhyaḥ
Ablativeviṣayaiṣiṇaḥ viṣayaiṣibhyām viṣayaiṣibhyaḥ
Genitiveviṣayaiṣiṇaḥ viṣayaiṣiṇoḥ viṣayaiṣiṇām
Locativeviṣayaiṣiṇi viṣayaiṣiṇoḥ viṣayaiṣiṣu

Compound viṣayaiṣi -

Adverb -viṣayaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria