Declension table of ?viṣayāyin

Deva

MasculineSingularDualPlural
Nominativeviṣayāyī viṣayāyiṇau viṣayāyiṇaḥ
Vocativeviṣayāyin viṣayāyiṇau viṣayāyiṇaḥ
Accusativeviṣayāyiṇam viṣayāyiṇau viṣayāyiṇaḥ
Instrumentalviṣayāyiṇā viṣayāyibhyām viṣayāyibhiḥ
Dativeviṣayāyiṇe viṣayāyibhyām viṣayāyibhyaḥ
Ablativeviṣayāyiṇaḥ viṣayāyibhyām viṣayāyibhyaḥ
Genitiveviṣayāyiṇaḥ viṣayāyiṇoḥ viṣayāyiṇām
Locativeviṣayāyiṇi viṣayāyiṇoḥ viṣayāyiṣu

Compound viṣayāyi -

Adverb -viṣayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria