Declension table of ?viṣayātmaka

Deva

NeuterSingularDualPlural
Nominativeviṣayātmakam viṣayātmake viṣayātmakāni
Vocativeviṣayātmaka viṣayātmake viṣayātmakāni
Accusativeviṣayātmakam viṣayātmake viṣayātmakāni
Instrumentalviṣayātmakena viṣayātmakābhyām viṣayātmakaiḥ
Dativeviṣayātmakāya viṣayātmakābhyām viṣayātmakebhyaḥ
Ablativeviṣayātmakāt viṣayātmakābhyām viṣayātmakebhyaḥ
Genitiveviṣayātmakasya viṣayātmakayoḥ viṣayātmakānām
Locativeviṣayātmake viṣayātmakayoḥ viṣayātmakeṣu

Compound viṣayātmaka -

Adverb -viṣayātmakam -viṣayātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria