Declension table of ?viṣayātmaka

Deva

MasculineSingularDualPlural
Nominativeviṣayātmakaḥ viṣayātmakau viṣayātmakāḥ
Vocativeviṣayātmaka viṣayātmakau viṣayātmakāḥ
Accusativeviṣayātmakam viṣayātmakau viṣayātmakān
Instrumentalviṣayātmakena viṣayātmakābhyām viṣayātmakaiḥ viṣayātmakebhiḥ
Dativeviṣayātmakāya viṣayātmakābhyām viṣayātmakebhyaḥ
Ablativeviṣayātmakāt viṣayātmakābhyām viṣayātmakebhyaḥ
Genitiveviṣayātmakasya viṣayātmakayoḥ viṣayātmakānām
Locativeviṣayātmake viṣayātmakayoḥ viṣayātmakeṣu

Compound viṣayātmaka -

Adverb -viṣayātmakam -viṣayātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria