Declension table of ?viṣayāsiddhadīpikā

Deva

FeminineSingularDualPlural
Nominativeviṣayāsiddhadīpikā viṣayāsiddhadīpike viṣayāsiddhadīpikāḥ
Vocativeviṣayāsiddhadīpike viṣayāsiddhadīpike viṣayāsiddhadīpikāḥ
Accusativeviṣayāsiddhadīpikām viṣayāsiddhadīpike viṣayāsiddhadīpikāḥ
Instrumentalviṣayāsiddhadīpikayā viṣayāsiddhadīpikābhyām viṣayāsiddhadīpikābhiḥ
Dativeviṣayāsiddhadīpikāyai viṣayāsiddhadīpikābhyām viṣayāsiddhadīpikābhyaḥ
Ablativeviṣayāsiddhadīpikāyāḥ viṣayāsiddhadīpikābhyām viṣayāsiddhadīpikābhyaḥ
Genitiveviṣayāsiddhadīpikāyāḥ viṣayāsiddhadīpikayoḥ viṣayāsiddhadīpikānām
Locativeviṣayāsiddhadīpikāyām viṣayāsiddhadīpikayoḥ viṣayāsiddhadīpikāsu

Adverb -viṣayāsiddhadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria