Declension table of ?viṣayāsakti

Deva

FeminineSingularDualPlural
Nominativeviṣayāsaktiḥ viṣayāsaktī viṣayāsaktayaḥ
Vocativeviṣayāsakte viṣayāsaktī viṣayāsaktayaḥ
Accusativeviṣayāsaktim viṣayāsaktī viṣayāsaktīḥ
Instrumentalviṣayāsaktyā viṣayāsaktibhyām viṣayāsaktibhiḥ
Dativeviṣayāsaktyai viṣayāsaktaye viṣayāsaktibhyām viṣayāsaktibhyaḥ
Ablativeviṣayāsaktyāḥ viṣayāsakteḥ viṣayāsaktibhyām viṣayāsaktibhyaḥ
Genitiveviṣayāsaktyāḥ viṣayāsakteḥ viṣayāsaktyoḥ viṣayāsaktīnām
Locativeviṣayāsaktyām viṣayāsaktau viṣayāsaktyoḥ viṣayāsaktiṣu

Compound viṣayāsakti -

Adverb -viṣayāsakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria