Declension table of ?viṣayāsaktamanasā

Deva

FeminineSingularDualPlural
Nominativeviṣayāsaktamanasā viṣayāsaktamanase viṣayāsaktamanasāḥ
Vocativeviṣayāsaktamanase viṣayāsaktamanase viṣayāsaktamanasāḥ
Accusativeviṣayāsaktamanasām viṣayāsaktamanase viṣayāsaktamanasāḥ
Instrumentalviṣayāsaktamanasayā viṣayāsaktamanasābhyām viṣayāsaktamanasābhiḥ
Dativeviṣayāsaktamanasāyai viṣayāsaktamanasābhyām viṣayāsaktamanasābhyaḥ
Ablativeviṣayāsaktamanasāyāḥ viṣayāsaktamanasābhyām viṣayāsaktamanasābhyaḥ
Genitiveviṣayāsaktamanasāyāḥ viṣayāsaktamanasayoḥ viṣayāsaktamanasānām
Locativeviṣayāsaktamanasāyām viṣayāsaktamanasayoḥ viṣayāsaktamanasāsu

Adverb -viṣayāsaktamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria