Declension table of ?viṣayāsaktamanas

Deva

MasculineSingularDualPlural
Nominativeviṣayāsaktamanāḥ viṣayāsaktamanasau viṣayāsaktamanasaḥ
Vocativeviṣayāsaktamanaḥ viṣayāsaktamanasau viṣayāsaktamanasaḥ
Accusativeviṣayāsaktamanasam viṣayāsaktamanasau viṣayāsaktamanasaḥ
Instrumentalviṣayāsaktamanasā viṣayāsaktamanobhyām viṣayāsaktamanobhiḥ
Dativeviṣayāsaktamanase viṣayāsaktamanobhyām viṣayāsaktamanobhyaḥ
Ablativeviṣayāsaktamanasaḥ viṣayāsaktamanobhyām viṣayāsaktamanobhyaḥ
Genitiveviṣayāsaktamanasaḥ viṣayāsaktamanasoḥ viṣayāsaktamanasām
Locativeviṣayāsaktamanasi viṣayāsaktamanasoḥ viṣayāsaktamanaḥsu

Compound viṣayāsaktamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria