Declension table of ?viṣayāsaktā

Deva

FeminineSingularDualPlural
Nominativeviṣayāsaktā viṣayāsakte viṣayāsaktāḥ
Vocativeviṣayāsakte viṣayāsakte viṣayāsaktāḥ
Accusativeviṣayāsaktām viṣayāsakte viṣayāsaktāḥ
Instrumentalviṣayāsaktayā viṣayāsaktābhyām viṣayāsaktābhiḥ
Dativeviṣayāsaktāyai viṣayāsaktābhyām viṣayāsaktābhyaḥ
Ablativeviṣayāsaktāyāḥ viṣayāsaktābhyām viṣayāsaktābhyaḥ
Genitiveviṣayāsaktāyāḥ viṣayāsaktayoḥ viṣayāsaktānām
Locativeviṣayāsaktāyām viṣayāsaktayoḥ viṣayāsaktāsu

Adverb -viṣayāsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria