Declension table of ?viṣayārha

Deva

NeuterSingularDualPlural
Nominativeviṣayārham viṣayārhe viṣayārhāṇi
Vocativeviṣayārha viṣayārhe viṣayārhāṇi
Accusativeviṣayārham viṣayārhe viṣayārhāṇi
Instrumentalviṣayārheṇa viṣayārhābhyām viṣayārhaiḥ
Dativeviṣayārhāya viṣayārhābhyām viṣayārhebhyaḥ
Ablativeviṣayārhāt viṣayārhābhyām viṣayārhebhyaḥ
Genitiveviṣayārhasya viṣayārhayoḥ viṣayārhāṇām
Locativeviṣayārhe viṣayārhayoḥ viṣayārheṣu

Compound viṣayārha -

Adverb -viṣayārham -viṣayārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria