Declension table of ?viṣayārha

Deva

MasculineSingularDualPlural
Nominativeviṣayārhaḥ viṣayārhau viṣayārhāḥ
Vocativeviṣayārha viṣayārhau viṣayārhāḥ
Accusativeviṣayārham viṣayārhau viṣayārhān
Instrumentalviṣayārheṇa viṣayārhābhyām viṣayārhaiḥ viṣayārhebhiḥ
Dativeviṣayārhāya viṣayārhābhyām viṣayārhebhyaḥ
Ablativeviṣayārhāt viṣayārhābhyām viṣayārhebhyaḥ
Genitiveviṣayārhasya viṣayārhayoḥ viṣayārhāṇām
Locativeviṣayārhe viṣayārhayoḥ viṣayārheṣu

Compound viṣayārha -

Adverb -viṣayārham -viṣayārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria