Declension table of ?viṣayānantara

Deva

NeuterSingularDualPlural
Nominativeviṣayānantaram viṣayānantare viṣayānantarāṇi
Vocativeviṣayānantara viṣayānantare viṣayānantarāṇi
Accusativeviṣayānantaram viṣayānantare viṣayānantarāṇi
Instrumentalviṣayānantareṇa viṣayānantarābhyām viṣayānantaraiḥ
Dativeviṣayānantarāya viṣayānantarābhyām viṣayānantarebhyaḥ
Ablativeviṣayānantarāt viṣayānantarābhyām viṣayānantarebhyaḥ
Genitiveviṣayānantarasya viṣayānantarayoḥ viṣayānantarāṇām
Locativeviṣayānantare viṣayānantarayoḥ viṣayānantareṣu

Compound viṣayānantara -

Adverb -viṣayānantaram -viṣayānantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria