Declension table of ?viṣayādhipati

Deva

MasculineSingularDualPlural
Nominativeviṣayādhipatiḥ viṣayādhipatī viṣayādhipatayaḥ
Vocativeviṣayādhipate viṣayādhipatī viṣayādhipatayaḥ
Accusativeviṣayādhipatim viṣayādhipatī viṣayādhipatīn
Instrumentalviṣayādhipatinā viṣayādhipatibhyām viṣayādhipatibhiḥ
Dativeviṣayādhipataye viṣayādhipatibhyām viṣayādhipatibhyaḥ
Ablativeviṣayādhipateḥ viṣayādhipatibhyām viṣayādhipatibhyaḥ
Genitiveviṣayādhipateḥ viṣayādhipatyoḥ viṣayādhipatīnām
Locativeviṣayādhipatau viṣayādhipatyoḥ viṣayādhipatiṣu

Compound viṣayādhipati -

Adverb -viṣayādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria