Declension table of ?viṣayādhikṛta

Deva

MasculineSingularDualPlural
Nominativeviṣayādhikṛtaḥ viṣayādhikṛtau viṣayādhikṛtāḥ
Vocativeviṣayādhikṛta viṣayādhikṛtau viṣayādhikṛtāḥ
Accusativeviṣayādhikṛtam viṣayādhikṛtau viṣayādhikṛtān
Instrumentalviṣayādhikṛtena viṣayādhikṛtābhyām viṣayādhikṛtaiḥ viṣayādhikṛtebhiḥ
Dativeviṣayādhikṛtāya viṣayādhikṛtābhyām viṣayādhikṛtebhyaḥ
Ablativeviṣayādhikṛtāt viṣayādhikṛtābhyām viṣayādhikṛtebhyaḥ
Genitiveviṣayādhikṛtasya viṣayādhikṛtayoḥ viṣayādhikṛtānām
Locativeviṣayādhikṛte viṣayādhikṛtayoḥ viṣayādhikṛteṣu

Compound viṣayādhikṛta -

Adverb -viṣayādhikṛtam -viṣayādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria