Declension table of ?viṣayābhimukhīkṛti

Deva

FeminineSingularDualPlural
Nominativeviṣayābhimukhīkṛtiḥ viṣayābhimukhīkṛtī viṣayābhimukhīkṛtayaḥ
Vocativeviṣayābhimukhīkṛte viṣayābhimukhīkṛtī viṣayābhimukhīkṛtayaḥ
Accusativeviṣayābhimukhīkṛtim viṣayābhimukhīkṛtī viṣayābhimukhīkṛtīḥ
Instrumentalviṣayābhimukhīkṛtyā viṣayābhimukhīkṛtibhyām viṣayābhimukhīkṛtibhiḥ
Dativeviṣayābhimukhīkṛtyai viṣayābhimukhīkṛtaye viṣayābhimukhīkṛtibhyām viṣayābhimukhīkṛtibhyaḥ
Ablativeviṣayābhimukhīkṛtyāḥ viṣayābhimukhīkṛteḥ viṣayābhimukhīkṛtibhyām viṣayābhimukhīkṛtibhyaḥ
Genitiveviṣayābhimukhīkṛtyāḥ viṣayābhimukhīkṛteḥ viṣayābhimukhīkṛtyoḥ viṣayābhimukhīkṛtīnām
Locativeviṣayābhimukhīkṛtyām viṣayābhimukhīkṛtau viṣayābhimukhīkṛtyoḥ viṣayābhimukhīkṛtiṣu

Compound viṣayābhimukhīkṛti -

Adverb -viṣayābhimukhīkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria