Declension table of ?viṣavyavasthā

Deva

FeminineSingularDualPlural
Nominativeviṣavyavasthā viṣavyavasthe viṣavyavasthāḥ
Vocativeviṣavyavasthe viṣavyavasthe viṣavyavasthāḥ
Accusativeviṣavyavasthām viṣavyavasthe viṣavyavasthāḥ
Instrumentalviṣavyavasthayā viṣavyavasthābhyām viṣavyavasthābhiḥ
Dativeviṣavyavasthāyai viṣavyavasthābhyām viṣavyavasthābhyaḥ
Ablativeviṣavyavasthāyāḥ viṣavyavasthābhyām viṣavyavasthābhyaḥ
Genitiveviṣavyavasthāyāḥ viṣavyavasthayoḥ viṣavyavasthānām
Locativeviṣavyavasthāyām viṣavyavasthayoḥ viṣavyavasthāsu

Adverb -viṣavyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria