Declension table of ?viṣavimuktātmanā

Deva

FeminineSingularDualPlural
Nominativeviṣavimuktātmanā viṣavimuktātmane viṣavimuktātmanāḥ
Vocativeviṣavimuktātmane viṣavimuktātmane viṣavimuktātmanāḥ
Accusativeviṣavimuktātmanām viṣavimuktātmane viṣavimuktātmanāḥ
Instrumentalviṣavimuktātmanayā viṣavimuktātmanābhyām viṣavimuktātmanābhiḥ
Dativeviṣavimuktātmanāyai viṣavimuktātmanābhyām viṣavimuktātmanābhyaḥ
Ablativeviṣavimuktātmanāyāḥ viṣavimuktātmanābhyām viṣavimuktātmanābhyaḥ
Genitiveviṣavimuktātmanāyāḥ viṣavimuktātmanayoḥ viṣavimuktātmanānām
Locativeviṣavimuktātmanāyām viṣavimuktātmanayoḥ viṣavimuktātmanāsu

Adverb -viṣavimuktātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria