Declension table of ?viṣavimuktātman

Deva

NeuterSingularDualPlural
Nominativeviṣavimuktātma viṣavimuktātmanī viṣavimuktātmāni
Vocativeviṣavimuktātman viṣavimuktātma viṣavimuktātmanī viṣavimuktātmāni
Accusativeviṣavimuktātma viṣavimuktātmanī viṣavimuktātmāni
Instrumentalviṣavimuktātmanā viṣavimuktātmabhyām viṣavimuktātmabhiḥ
Dativeviṣavimuktātmane viṣavimuktātmabhyām viṣavimuktātmabhyaḥ
Ablativeviṣavimuktātmanaḥ viṣavimuktātmabhyām viṣavimuktātmabhyaḥ
Genitiveviṣavimuktātmanaḥ viṣavimuktātmanoḥ viṣavimuktātmanām
Locativeviṣavimuktātmani viṣavimuktātmanoḥ viṣavimuktātmasu

Compound viṣavimuktātma -

Adverb -viṣavimuktātma -viṣavimuktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria