Declension table of ?viṣavimuktātman

Deva

MasculineSingularDualPlural
Nominativeviṣavimuktātmā viṣavimuktātmānau viṣavimuktātmānaḥ
Vocativeviṣavimuktātman viṣavimuktātmānau viṣavimuktātmānaḥ
Accusativeviṣavimuktātmānam viṣavimuktātmānau viṣavimuktātmanaḥ
Instrumentalviṣavimuktātmanā viṣavimuktātmabhyām viṣavimuktātmabhiḥ
Dativeviṣavimuktātmane viṣavimuktātmabhyām viṣavimuktātmabhyaḥ
Ablativeviṣavimuktātmanaḥ viṣavimuktātmabhyām viṣavimuktātmabhyaḥ
Genitiveviṣavimuktātmanaḥ viṣavimuktātmanoḥ viṣavimuktātmanām
Locativeviṣavimuktātmani viṣavimuktātmanoḥ viṣavimuktātmasu

Compound viṣavimuktātma -

Adverb -viṣavimuktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria