Declension table of viṣavat

Deva

MasculineSingularDualPlural
Nominativeviṣavān viṣavantau viṣavantaḥ
Vocativeviṣavan viṣavantau viṣavantaḥ
Accusativeviṣavantam viṣavantau viṣavataḥ
Instrumentalviṣavatā viṣavadbhyām viṣavadbhiḥ
Dativeviṣavate viṣavadbhyām viṣavadbhyaḥ
Ablativeviṣavataḥ viṣavadbhyām viṣavadbhyaḥ
Genitiveviṣavataḥ viṣavatoḥ viṣavatām
Locativeviṣavati viṣavatoḥ viṣavatsu

Compound viṣavat -

Adverb -viṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria