Declension table of ?viṣavalli

Deva

FeminineSingularDualPlural
Nominativeviṣavalliḥ viṣavallī viṣavallayaḥ
Vocativeviṣavalle viṣavallī viṣavallayaḥ
Accusativeviṣavallim viṣavallī viṣavallīḥ
Instrumentalviṣavallyā viṣavallibhyām viṣavallibhiḥ
Dativeviṣavallyai viṣavallaye viṣavallibhyām viṣavallibhyaḥ
Ablativeviṣavallyāḥ viṣavalleḥ viṣavallibhyām viṣavallibhyaḥ
Genitiveviṣavallyāḥ viṣavalleḥ viṣavallyoḥ viṣavallīnām
Locativeviṣavallyām viṣavallau viṣavallyoḥ viṣavalliṣu

Compound viṣavalli -

Adverb -viṣavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria