Declension table of ?viṣavallarī

Deva

FeminineSingularDualPlural
Nominativeviṣavallarī viṣavallaryau viṣavallaryaḥ
Vocativeviṣavallari viṣavallaryau viṣavallaryaḥ
Accusativeviṣavallarīm viṣavallaryau viṣavallarīḥ
Instrumentalviṣavallaryā viṣavallarībhyām viṣavallarībhiḥ
Dativeviṣavallaryai viṣavallarībhyām viṣavallarībhyaḥ
Ablativeviṣavallaryāḥ viṣavallarībhyām viṣavallarībhyaḥ
Genitiveviṣavallaryāḥ viṣavallaryoḥ viṣavallarīṇām
Locativeviṣavallaryām viṣavallaryoḥ viṣavallarīṣu

Compound viṣavallari - viṣavallarī -

Adverb -viṣavallari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria