Declension table of ?viṣavairiṇī

Deva

FeminineSingularDualPlural
Nominativeviṣavairiṇī viṣavairiṇyau viṣavairiṇyaḥ
Vocativeviṣavairiṇi viṣavairiṇyau viṣavairiṇyaḥ
Accusativeviṣavairiṇīm viṣavairiṇyau viṣavairiṇīḥ
Instrumentalviṣavairiṇyā viṣavairiṇībhyām viṣavairiṇībhiḥ
Dativeviṣavairiṇyai viṣavairiṇībhyām viṣavairiṇībhyaḥ
Ablativeviṣavairiṇyāḥ viṣavairiṇībhyām viṣavairiṇībhyaḥ
Genitiveviṣavairiṇyāḥ viṣavairiṇyoḥ viṣavairiṇīnām
Locativeviṣavairiṇyām viṣavairiṇyoḥ viṣavairiṇīṣu

Compound viṣavairiṇi - viṣavairiṇī -

Adverb -viṣavairiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria