Declension table of ?viṣavṛkṣanyāya

Deva

MasculineSingularDualPlural
Nominativeviṣavṛkṣanyāyaḥ viṣavṛkṣanyāyau viṣavṛkṣanyāyāḥ
Vocativeviṣavṛkṣanyāya viṣavṛkṣanyāyau viṣavṛkṣanyāyāḥ
Accusativeviṣavṛkṣanyāyam viṣavṛkṣanyāyau viṣavṛkṣanyāyān
Instrumentalviṣavṛkṣanyāyena viṣavṛkṣanyāyābhyām viṣavṛkṣanyāyaiḥ viṣavṛkṣanyāyebhiḥ
Dativeviṣavṛkṣanyāyāya viṣavṛkṣanyāyābhyām viṣavṛkṣanyāyebhyaḥ
Ablativeviṣavṛkṣanyāyāt viṣavṛkṣanyāyābhyām viṣavṛkṣanyāyebhyaḥ
Genitiveviṣavṛkṣanyāyasya viṣavṛkṣanyāyayoḥ viṣavṛkṣanyāyānām
Locativeviṣavṛkṣanyāye viṣavṛkṣanyāyayoḥ viṣavṛkṣanyāyeṣu

Compound viṣavṛkṣanyāya -

Adverb -viṣavṛkṣanyāyam -viṣavṛkṣanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria