Declension table of ?viṣavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeviṣavṛkṣaḥ viṣavṛkṣau viṣavṛkṣāḥ
Vocativeviṣavṛkṣa viṣavṛkṣau viṣavṛkṣāḥ
Accusativeviṣavṛkṣam viṣavṛkṣau viṣavṛkṣān
Instrumentalviṣavṛkṣeṇa viṣavṛkṣābhyām viṣavṛkṣaiḥ viṣavṛkṣebhiḥ
Dativeviṣavṛkṣāya viṣavṛkṣābhyām viṣavṛkṣebhyaḥ
Ablativeviṣavṛkṣāt viṣavṛkṣābhyām viṣavṛkṣebhyaḥ
Genitiveviṣavṛkṣasya viṣavṛkṣayoḥ viṣavṛkṣāṇām
Locativeviṣavṛkṣe viṣavṛkṣayoḥ viṣavṛkṣeṣu

Compound viṣavṛkṣa -

Adverb -viṣavṛkṣam -viṣavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria