Declension table of ?viṣauṣadhī

Deva

FeminineSingularDualPlural
Nominativeviṣauṣadhī viṣauṣadhyau viṣauṣadhyaḥ
Vocativeviṣauṣadhi viṣauṣadhyau viṣauṣadhyaḥ
Accusativeviṣauṣadhīm viṣauṣadhyau viṣauṣadhīḥ
Instrumentalviṣauṣadhyā viṣauṣadhībhyām viṣauṣadhībhiḥ
Dativeviṣauṣadhyai viṣauṣadhībhyām viṣauṣadhībhyaḥ
Ablativeviṣauṣadhyāḥ viṣauṣadhībhyām viṣauṣadhībhyaḥ
Genitiveviṣauṣadhyāḥ viṣauṣadhyoḥ viṣauṣadhīnām
Locativeviṣauṣadhyām viṣauṣadhyoḥ viṣauṣadhīṣu

Compound viṣauṣadhi - viṣauṣadhī -

Adverb -viṣauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria