Declension table of ?viṣatulyā

Deva

FeminineSingularDualPlural
Nominativeviṣatulyā viṣatulye viṣatulyāḥ
Vocativeviṣatulye viṣatulye viṣatulyāḥ
Accusativeviṣatulyām viṣatulye viṣatulyāḥ
Instrumentalviṣatulyayā viṣatulyābhyām viṣatulyābhiḥ
Dativeviṣatulyāyai viṣatulyābhyām viṣatulyābhyaḥ
Ablativeviṣatulyāyāḥ viṣatulyābhyām viṣatulyābhyaḥ
Genitiveviṣatulyāyāḥ viṣatulyayoḥ viṣatulyānām
Locativeviṣatulyāyām viṣatulyayoḥ viṣatulyāsu

Adverb -viṣatulyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria