Declension table of ?viṣatindu

Deva

MasculineSingularDualPlural
Nominativeviṣatinduḥ viṣatindū viṣatindavaḥ
Vocativeviṣatindo viṣatindū viṣatindavaḥ
Accusativeviṣatindum viṣatindū viṣatindūn
Instrumentalviṣatindunā viṣatindubhyām viṣatindubhiḥ
Dativeviṣatindave viṣatindubhyām viṣatindubhyaḥ
Ablativeviṣatindoḥ viṣatindubhyām viṣatindubhyaḥ
Genitiveviṣatindoḥ viṣatindvoḥ viṣatindūnām
Locativeviṣatindau viṣatindvoḥ viṣatinduṣu

Compound viṣatindu -

Adverb -viṣatindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria