Declension table of ?viṣasecana

Deva

MasculineSingularDualPlural
Nominativeviṣasecanaḥ viṣasecanau viṣasecanāḥ
Vocativeviṣasecana viṣasecanau viṣasecanāḥ
Accusativeviṣasecanam viṣasecanau viṣasecanān
Instrumentalviṣasecanena viṣasecanābhyām viṣasecanaiḥ viṣasecanebhiḥ
Dativeviṣasecanāya viṣasecanābhyām viṣasecanebhyaḥ
Ablativeviṣasecanāt viṣasecanābhyām viṣasecanebhyaḥ
Genitiveviṣasecanasya viṣasecanayoḥ viṣasecanānām
Locativeviṣasecane viṣasecanayoḥ viṣasecaneṣu

Compound viṣasecana -

Adverb -viṣasecanam -viṣasecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria