Declension table of ?viṣasaṃyoga

Deva

MasculineSingularDualPlural
Nominativeviṣasaṃyogaḥ viṣasaṃyogau viṣasaṃyogāḥ
Vocativeviṣasaṃyoga viṣasaṃyogau viṣasaṃyogāḥ
Accusativeviṣasaṃyogam viṣasaṃyogau viṣasaṃyogān
Instrumentalviṣasaṃyogena viṣasaṃyogābhyām viṣasaṃyogaiḥ viṣasaṃyogebhiḥ
Dativeviṣasaṃyogāya viṣasaṃyogābhyām viṣasaṃyogebhyaḥ
Ablativeviṣasaṃyogāt viṣasaṃyogābhyām viṣasaṃyogebhyaḥ
Genitiveviṣasaṃyogasya viṣasaṃyogayoḥ viṣasaṃyogānām
Locativeviṣasaṃyoge viṣasaṃyogayoḥ viṣasaṃyogeṣu

Compound viṣasaṃyoga -

Adverb -viṣasaṃyogam -viṣasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria