Declension table of ?viṣaroga

Deva

MasculineSingularDualPlural
Nominativeviṣarogaḥ viṣarogau viṣarogāḥ
Vocativeviṣaroga viṣarogau viṣarogāḥ
Accusativeviṣarogam viṣarogau viṣarogān
Instrumentalviṣarogeṇa viṣarogābhyām viṣarogaiḥ viṣarogebhiḥ
Dativeviṣarogāya viṣarogābhyām viṣarogebhyaḥ
Ablativeviṣarogāt viṣarogābhyām viṣarogebhyaḥ
Genitiveviṣarogasya viṣarogayoḥ viṣarogāṇām
Locativeviṣaroge viṣarogayoḥ viṣarogeṣu

Compound viṣaroga -

Adverb -viṣarogam -viṣarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria