Declension table of viṣapucchī

Deva

FeminineSingularDualPlural
Nominativeviṣapucchī viṣapucchyau viṣapucchyaḥ
Vocativeviṣapucchi viṣapucchyau viṣapucchyaḥ
Accusativeviṣapucchīm viṣapucchyau viṣapucchīḥ
Instrumentalviṣapucchyā viṣapucchībhyām viṣapucchībhiḥ
Dativeviṣapucchyai viṣapucchībhyām viṣapucchībhyaḥ
Ablativeviṣapucchyāḥ viṣapucchībhyām viṣapucchībhyaḥ
Genitiveviṣapucchyāḥ viṣapucchyoḥ viṣapucchīnām
Locativeviṣapucchyām viṣapucchyoḥ viṣapucchīṣu

Compound viṣapucchi - viṣapucchī -

Adverb -viṣapucchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria