Declension table of viṣapuccha

Deva

NeuterSingularDualPlural
Nominativeviṣapuccham viṣapucche viṣapucchāni
Vocativeviṣapuccha viṣapucche viṣapucchāni
Accusativeviṣapuccham viṣapucche viṣapucchāni
Instrumentalviṣapucchena viṣapucchābhyām viṣapucchaiḥ
Dativeviṣapucchāya viṣapucchābhyām viṣapucchebhyaḥ
Ablativeviṣapucchāt viṣapucchābhyām viṣapucchebhyaḥ
Genitiveviṣapucchasya viṣapucchayoḥ viṣapucchānām
Locativeviṣapucche viṣapucchayoḥ viṣapuccheṣu

Compound viṣapuccha -

Adverb -viṣapuccham -viṣapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria