Declension table of ?viṣapuṭa

Deva

MasculineSingularDualPlural
Nominativeviṣapuṭaḥ viṣapuṭau viṣapuṭāḥ
Vocativeviṣapuṭa viṣapuṭau viṣapuṭāḥ
Accusativeviṣapuṭam viṣapuṭau viṣapuṭān
Instrumentalviṣapuṭena viṣapuṭābhyām viṣapuṭaiḥ viṣapuṭebhiḥ
Dativeviṣapuṭāya viṣapuṭābhyām viṣapuṭebhyaḥ
Ablativeviṣapuṭāt viṣapuṭābhyām viṣapuṭebhyaḥ
Genitiveviṣapuṭasya viṣapuṭayoḥ viṣapuṭānām
Locativeviṣapuṭe viṣapuṭayoḥ viṣapuṭeṣu

Compound viṣapuṭa -

Adverb -viṣapuṭam -viṣapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria