Declension table of ?viṣapuṣpakā

Deva

FeminineSingularDualPlural
Nominativeviṣapuṣpakā viṣapuṣpake viṣapuṣpakāḥ
Vocativeviṣapuṣpake viṣapuṣpake viṣapuṣpakāḥ
Accusativeviṣapuṣpakām viṣapuṣpake viṣapuṣpakāḥ
Instrumentalviṣapuṣpakayā viṣapuṣpakābhyām viṣapuṣpakābhiḥ
Dativeviṣapuṣpakāyai viṣapuṣpakābhyām viṣapuṣpakābhyaḥ
Ablativeviṣapuṣpakāyāḥ viṣapuṣpakābhyām viṣapuṣpakābhyaḥ
Genitiveviṣapuṣpakāyāḥ viṣapuṣpakayoḥ viṣapuṣpakāṇām
Locativeviṣapuṣpakāyām viṣapuṣpakayoḥ viṣapuṣpakāsu

Adverb -viṣapuṣpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria